A 428-21 Pañcasvara

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 428/21
Title: Pañcasvara
Dimensions: 26 x 12.2 cm x 14 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1208
Remarks:


Reel No. A 428-21 Inventory No. 52012

Title Pañcasvarā

Author Prajāpati

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 25.5 x 12.3 cm

Folios 14

Lines per Folio 9

Foliation figures in the middle right-hand margin on the verso; marginal title: paṃca and svarā is situated on the upper left-hand and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1208

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

iṣṭadevaṃ namaskṛtya, gopālaṃ kuladaivataṃ ||

śrīprajāpatidāsena, kriyate graṃtha(2)saṃgrahaḥ || 1 ||

navagrahān namaskṛtya, devīṃ caiva sarasvatīṃ ||

praṇipatya guruṃ kiṃcic, jyotirgraṃthe vadāmyahaṃ || 2 ||

(3) sadvaidyakūlajātena, parīhāraḥ kṛto mayā ||

jyotirvitsu ca sarveṣu, brāmhaṇeṣu viśeṣataḥ || 3 ||

varāha(4)kṛtasūtreṇa, yatkiṃcit kriyate mayā ||

jyotirvidaḥ prapaśyaṃtu, grahāṇāṃ suvicārakāḥ || 4 || (fol. 1v1–4)

End

janmatithau caṃdro yadā pūrṇṇabalo bhavati, tadaikaṃ deyaṃ,

hīnabale caikaṃ heyaṃ, madhyabale na deyaṃ na he(5)yaṃ ||

madhye vā śuklakṛṣṇayor ity asyārthaḥ ||

yadi janmavarṣe caṃdro varṣādhipas tadā varṣe deyaṃ,

yadi caṃdro janma(6)varṣādhipo na bhavet atha ca janmasamaye pūrṇabalo bhavet tadā tithāvekaṃ deyam ity arthaḥ || (fol. 14v4–6)

Colophon

iti prajāpatidāsakṛte paṃcasvarānirṇṇaye mṛtyunirṇṇayādhyāyo navamaḥ || || samāptaḥ paṃcasvarānirṇṇayaḥ ||  graṃthāṃtare || varṣaṃ māso dinaṃ caiva tithinakṣatravārakāḥ || saṃdhyās te bhayadā sarve tasmātsyād aśubhaṃ mahat || 1 ||… (fol. 12v9–13r1)

Microfilm Details

Reel No. A 428/21

Date of Filming 05-10-1972

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 20-12-2005

Bibliography