A 428-21 Pañcasvara
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 428/21
Title: Pañcasvara
Dimensions: 26 x 12.2 cm x 14 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1208
Remarks:
Reel No. A 428-21 Inventory No. 52012
Title Pañcasvarā
Author Prajāpati
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 25.5 x 12.3 cm
Folios 14
Lines per Folio 9
Foliation figures in the middle right-hand margin on the verso; marginal title: paṃca and svarā is situated on the upper left-hand and lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1208
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ ||
iṣṭadevaṃ namaskṛtya, gopālaṃ kuladaivataṃ ||
śrīprajāpatidāsena, kriyate graṃtha(2)saṃgrahaḥ || 1 ||
navagrahān namaskṛtya, devīṃ caiva sarasvatīṃ ||
praṇipatya guruṃ kiṃcic, jyotirgraṃthe vadāmyahaṃ || 2 ||
(3) sadvaidyakūlajātena, parīhāraḥ kṛto mayā ||
jyotirvitsu ca sarveṣu, brāmhaṇeṣu viśeṣataḥ || 3 ||
varāha(4)kṛtasūtreṇa, yatkiṃcit kriyate mayā ||
jyotirvidaḥ prapaśyaṃtu, grahāṇāṃ suvicārakāḥ || 4 || (fol. 1v1–4)
End
janmatithau caṃdro yadā pūrṇṇabalo bhavati, tadaikaṃ deyaṃ,
hīnabale caikaṃ heyaṃ, madhyabale na deyaṃ na he(5)yaṃ ||
madhye vā śuklakṛṣṇayor ity asyārthaḥ ||
yadi janmavarṣe caṃdro varṣādhipas tadā varṣe deyaṃ,
yadi caṃdro janma(6)varṣādhipo na bhavet atha ca janmasamaye pūrṇabalo bhavet tadā tithāvekaṃ deyam ity arthaḥ || (fol. 14v4–6)
Colophon
iti prajāpatidāsakṛte paṃcasvarānirṇṇaye mṛtyunirṇṇayādhyāyo navamaḥ || || samāptaḥ paṃcasvarānirṇṇayaḥ || graṃthāṃtare || varṣaṃ māso dinaṃ caiva tithinakṣatravārakāḥ || saṃdhyās te bhayadā sarve tasmātsyād aśubhaṃ mahat || 1 ||… (fol. 12v9–13r1)
Microfilm Details
Reel No. A 428/21
Date of Filming 05-10-1972
Exposures 15
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 20-12-2005
Bibliography